Declension table of ?pratisaṃyāta

Deva

NeuterSingularDualPlural
Nominativepratisaṃyātam pratisaṃyāte pratisaṃyātāni
Vocativepratisaṃyāta pratisaṃyāte pratisaṃyātāni
Accusativepratisaṃyātam pratisaṃyāte pratisaṃyātāni
Instrumentalpratisaṃyātena pratisaṃyātābhyām pratisaṃyātaiḥ
Dativepratisaṃyātāya pratisaṃyātābhyām pratisaṃyātebhyaḥ
Ablativepratisaṃyātāt pratisaṃyātābhyām pratisaṃyātebhyaḥ
Genitivepratisaṃyātasya pratisaṃyātayoḥ pratisaṃyātānām
Locativepratisaṃyāte pratisaṃyātayoḥ pratisaṃyāteṣu

Compound pratisaṃyāta -

Adverb -pratisaṃyātam -pratisaṃyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria