Declension table of ?pratisaṃvitprāpta

Deva

MasculineSingularDualPlural
Nominativepratisaṃvitprāptaḥ pratisaṃvitprāptau pratisaṃvitprāptāḥ
Vocativepratisaṃvitprāpta pratisaṃvitprāptau pratisaṃvitprāptāḥ
Accusativepratisaṃvitprāptam pratisaṃvitprāptau pratisaṃvitprāptān
Instrumentalpratisaṃvitprāptena pratisaṃvitprāptābhyām pratisaṃvitprāptaiḥ pratisaṃvitprāptebhiḥ
Dativepratisaṃvitprāptāya pratisaṃvitprāptābhyām pratisaṃvitprāptebhyaḥ
Ablativepratisaṃvitprāptāt pratisaṃvitprāptābhyām pratisaṃvitprāptebhyaḥ
Genitivepratisaṃvitprāptasya pratisaṃvitprāptayoḥ pratisaṃvitprāptānām
Locativepratisaṃvitprāpte pratisaṃvitprāptayoḥ pratisaṃvitprāpteṣu

Compound pratisaṃvitprāpta -

Adverb -pratisaṃvitprāptam -pratisaṃvitprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria