Declension table of ?pratisaṃvedin

Deva

NeuterSingularDualPlural
Nominativepratisaṃvedi pratisaṃvedinī pratisaṃvedīni
Vocativepratisaṃvedin pratisaṃvedi pratisaṃvedinī pratisaṃvedīni
Accusativepratisaṃvedi pratisaṃvedinī pratisaṃvedīni
Instrumentalpratisaṃvedinā pratisaṃvedibhyām pratisaṃvedibhiḥ
Dativepratisaṃvedine pratisaṃvedibhyām pratisaṃvedibhyaḥ
Ablativepratisaṃvedinaḥ pratisaṃvedibhyām pratisaṃvedibhyaḥ
Genitivepratisaṃvedinaḥ pratisaṃvedinoḥ pratisaṃvedinām
Locativepratisaṃvedini pratisaṃvedinoḥ pratisaṃvediṣu

Compound pratisaṃvedi -

Adverb -pratisaṃvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria