Declension table of ?pratisaṃvedin

Deva

MasculineSingularDualPlural
Nominativepratisaṃvedī pratisaṃvedinau pratisaṃvedinaḥ
Vocativepratisaṃvedin pratisaṃvedinau pratisaṃvedinaḥ
Accusativepratisaṃvedinam pratisaṃvedinau pratisaṃvedinaḥ
Instrumentalpratisaṃvedinā pratisaṃvedibhyām pratisaṃvedibhiḥ
Dativepratisaṃvedine pratisaṃvedibhyām pratisaṃvedibhyaḥ
Ablativepratisaṃvedinaḥ pratisaṃvedibhyām pratisaṃvedibhyaḥ
Genitivepratisaṃvedinaḥ pratisaṃvedinoḥ pratisaṃvedinām
Locativepratisaṃvedini pratisaṃvedinoḥ pratisaṃvediṣu

Compound pratisaṃvedi -

Adverb -pratisaṃvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria