Declension table of ?pratisaṃstara

Deva

NeuterSingularDualPlural
Nominativepratisaṃstaram pratisaṃstare pratisaṃstarāṇi
Vocativepratisaṃstara pratisaṃstare pratisaṃstarāṇi
Accusativepratisaṃstaram pratisaṃstare pratisaṃstarāṇi
Instrumentalpratisaṃstareṇa pratisaṃstarābhyām pratisaṃstaraiḥ
Dativepratisaṃstarāya pratisaṃstarābhyām pratisaṃstarebhyaḥ
Ablativepratisaṃstarāt pratisaṃstarābhyām pratisaṃstarebhyaḥ
Genitivepratisaṃstarasya pratisaṃstarayoḥ pratisaṃstarāṇām
Locativepratisaṃstare pratisaṃstarayoḥ pratisaṃstareṣu

Compound pratisaṃstara -

Adverb -pratisaṃstaram -pratisaṃstarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria