Declension table of ?pratisaṃsaṃskāraṇā

Deva

FeminineSingularDualPlural
Nominativepratisaṃsaṃskāraṇā pratisaṃsaṃskāraṇe pratisaṃsaṃskāraṇāḥ
Vocativepratisaṃsaṃskāraṇe pratisaṃsaṃskāraṇe pratisaṃsaṃskāraṇāḥ
Accusativepratisaṃsaṃskāraṇām pratisaṃsaṃskāraṇe pratisaṃsaṃskāraṇāḥ
Instrumentalpratisaṃsaṃskāraṇayā pratisaṃsaṃskāraṇābhyām pratisaṃsaṃskāraṇābhiḥ
Dativepratisaṃsaṃskāraṇāyai pratisaṃsaṃskāraṇābhyām pratisaṃsaṃskāraṇābhyaḥ
Ablativepratisaṃsaṃskāraṇāyāḥ pratisaṃsaṃskāraṇābhyām pratisaṃsaṃskāraṇābhyaḥ
Genitivepratisaṃsaṃskāraṇāyāḥ pratisaṃsaṃskāraṇayoḥ pratisaṃsaṃskāraṇānām
Locativepratisaṃsaṃskāraṇāyām pratisaṃsaṃskāraṇayoḥ pratisaṃsaṃskāraṇāsu

Adverb -pratisaṃsaṃskāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria