Declension table of ?pratisaṃsaṃskṛtā

Deva

FeminineSingularDualPlural
Nominativepratisaṃsaṃskṛtā pratisaṃsaṃskṛte pratisaṃsaṃskṛtāḥ
Vocativepratisaṃsaṃskṛte pratisaṃsaṃskṛte pratisaṃsaṃskṛtāḥ
Accusativepratisaṃsaṃskṛtām pratisaṃsaṃskṛte pratisaṃsaṃskṛtāḥ
Instrumentalpratisaṃsaṃskṛtayā pratisaṃsaṃskṛtābhyām pratisaṃsaṃskṛtābhiḥ
Dativepratisaṃsaṃskṛtāyai pratisaṃsaṃskṛtābhyām pratisaṃsaṃskṛtābhyaḥ
Ablativepratisaṃsaṃskṛtāyāḥ pratisaṃsaṃskṛtābhyām pratisaṃsaṃskṛtābhyaḥ
Genitivepratisaṃsaṃskṛtāyāḥ pratisaṃsaṃskṛtayoḥ pratisaṃsaṃskṛtānām
Locativepratisaṃsaṃskṛtāyām pratisaṃsaṃskṛtayoḥ pratisaṃsaṃskṛtāsu

Adverb -pratisaṃsaṃskṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria