Declension table of pratisaṃsaṃskṛta

Deva

MasculineSingularDualPlural
Nominativepratisaṃsaṃskṛtaḥ pratisaṃsaṃskṛtau pratisaṃsaṃskṛtāḥ
Vocativepratisaṃsaṃskṛta pratisaṃsaṃskṛtau pratisaṃsaṃskṛtāḥ
Accusativepratisaṃsaṃskṛtam pratisaṃsaṃskṛtau pratisaṃsaṃskṛtān
Instrumentalpratisaṃsaṃskṛtena pratisaṃsaṃskṛtābhyām pratisaṃsaṃskṛtaiḥ
Dativepratisaṃsaṃskṛtāya pratisaṃsaṃskṛtābhyām pratisaṃsaṃskṛtebhyaḥ
Ablativepratisaṃsaṃskṛtāt pratisaṃsaṃskṛtābhyām pratisaṃsaṃskṛtebhyaḥ
Genitivepratisaṃsaṃskṛtasya pratisaṃsaṃskṛtayoḥ pratisaṃsaṃskṛtānām
Locativepratisaṃsaṃskṛte pratisaṃsaṃskṛtayoḥ pratisaṃsaṃskṛteṣu

Compound pratisaṃsaṃskṛta -

Adverb -pratisaṃsaṃskṛtam -pratisaṃsaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria