Declension table of pratisaṃsaṃsṛṣṭabhaktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisaṃsaṃsṛṣṭabhaktaḥ | pratisaṃsaṃsṛṣṭabhaktau | pratisaṃsaṃsṛṣṭabhaktāḥ |
Vocative | pratisaṃsaṃsṛṣṭabhakta | pratisaṃsaṃsṛṣṭabhaktau | pratisaṃsaṃsṛṣṭabhaktāḥ |
Accusative | pratisaṃsaṃsṛṣṭabhaktam | pratisaṃsaṃsṛṣṭabhaktau | pratisaṃsaṃsṛṣṭabhaktān |
Instrumental | pratisaṃsaṃsṛṣṭabhaktena | pratisaṃsaṃsṛṣṭabhaktābhyām | pratisaṃsaṃsṛṣṭabhaktaiḥ |
Dative | pratisaṃsaṃsṛṣṭabhaktāya | pratisaṃsaṃsṛṣṭabhaktābhyām | pratisaṃsaṃsṛṣṭabhaktebhyaḥ |
Ablative | pratisaṃsaṃsṛṣṭabhaktāt | pratisaṃsaṃsṛṣṭabhaktābhyām | pratisaṃsaṃsṛṣṭabhaktebhyaḥ |
Genitive | pratisaṃsaṃsṛṣṭabhaktasya | pratisaṃsaṃsṛṣṭabhaktayoḥ | pratisaṃsaṃsṛṣṭabhaktānām |
Locative | pratisaṃsaṃsṛṣṭabhakte | pratisaṃsaṃsṛṣṭabhaktayoḥ | pratisaṃsaṃsṛṣṭabhakteṣu |