Declension table of ?pratisaṃsaṃsṛṣṭabhakta

Deva

MasculineSingularDualPlural
Nominativepratisaṃsaṃsṛṣṭabhaktaḥ pratisaṃsaṃsṛṣṭabhaktau pratisaṃsaṃsṛṣṭabhaktāḥ
Vocativepratisaṃsaṃsṛṣṭabhakta pratisaṃsaṃsṛṣṭabhaktau pratisaṃsaṃsṛṣṭabhaktāḥ
Accusativepratisaṃsaṃsṛṣṭabhaktam pratisaṃsaṃsṛṣṭabhaktau pratisaṃsaṃsṛṣṭabhaktān
Instrumentalpratisaṃsaṃsṛṣṭabhaktena pratisaṃsaṃsṛṣṭabhaktābhyām pratisaṃsaṃsṛṣṭabhaktaiḥ pratisaṃsaṃsṛṣṭabhaktebhiḥ
Dativepratisaṃsaṃsṛṣṭabhaktāya pratisaṃsaṃsṛṣṭabhaktābhyām pratisaṃsaṃsṛṣṭabhaktebhyaḥ
Ablativepratisaṃsaṃsṛṣṭabhaktāt pratisaṃsaṃsṛṣṭabhaktābhyām pratisaṃsaṃsṛṣṭabhaktebhyaḥ
Genitivepratisaṃsaṃsṛṣṭabhaktasya pratisaṃsaṃsṛṣṭabhaktayoḥ pratisaṃsaṃsṛṣṭabhaktānām
Locativepratisaṃsaṃsṛṣṭabhakte pratisaṃsaṃsṛṣṭabhaktayoḥ pratisaṃsaṃsṛṣṭabhakteṣu

Compound pratisaṃsaṃsṛṣṭabhakta -

Adverb -pratisaṃsaṃsṛṣṭabhaktam -pratisaṃsaṃsṛṣṭabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria