Declension table of ?pratisaṃsaṃsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativepratisaṃsaṃsṛṣṭā pratisaṃsaṃsṛṣṭe pratisaṃsaṃsṛṣṭāḥ
Vocativepratisaṃsaṃsṛṣṭe pratisaṃsaṃsṛṣṭe pratisaṃsaṃsṛṣṭāḥ
Accusativepratisaṃsaṃsṛṣṭām pratisaṃsaṃsṛṣṭe pratisaṃsaṃsṛṣṭāḥ
Instrumentalpratisaṃsaṃsṛṣṭayā pratisaṃsaṃsṛṣṭābhyām pratisaṃsaṃsṛṣṭābhiḥ
Dativepratisaṃsaṃsṛṣṭāyai pratisaṃsaṃsṛṣṭābhyām pratisaṃsaṃsṛṣṭābhyaḥ
Ablativepratisaṃsaṃsṛṣṭāyāḥ pratisaṃsaṃsṛṣṭābhyām pratisaṃsaṃsṛṣṭābhyaḥ
Genitivepratisaṃsaṃsṛṣṭāyāḥ pratisaṃsaṃsṛṣṭayoḥ pratisaṃsaṃsṛṣṭānām
Locativepratisaṃsaṃsṛṣṭāyām pratisaṃsaṃsṛṣṭayoḥ pratisaṃsaṃsṛṣṭāsu

Adverb -pratisaṃsaṃsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria