Declension table of pratisaṃsaṃsṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisaṃsaṃsṛṣṭaḥ | pratisaṃsaṃsṛṣṭau | pratisaṃsaṃsṛṣṭāḥ |
Vocative | pratisaṃsaṃsṛṣṭa | pratisaṃsaṃsṛṣṭau | pratisaṃsaṃsṛṣṭāḥ |
Accusative | pratisaṃsaṃsṛṣṭam | pratisaṃsaṃsṛṣṭau | pratisaṃsaṃsṛṣṭān |
Instrumental | pratisaṃsaṃsṛṣṭena | pratisaṃsaṃsṛṣṭābhyām | pratisaṃsaṃsṛṣṭaiḥ |
Dative | pratisaṃsaṃsṛṣṭāya | pratisaṃsaṃsṛṣṭābhyām | pratisaṃsaṃsṛṣṭebhyaḥ |
Ablative | pratisaṃsaṃsṛṣṭāt | pratisaṃsaṃsṛṣṭābhyām | pratisaṃsaṃsṛṣṭebhyaḥ |
Genitive | pratisaṃsaṃsṛṣṭasya | pratisaṃsaṃsṛṣṭayoḥ | pratisaṃsaṃsṛṣṭānām |
Locative | pratisaṃsaṃsṛṣṭe | pratisaṃsaṃsṛṣṭayoḥ | pratisaṃsaṃsṛṣṭeṣu |