Declension table of ?pratisaṃrabdhā

Deva

FeminineSingularDualPlural
Nominativepratisaṃrabdhā pratisaṃrabdhe pratisaṃrabdhāḥ
Vocativepratisaṃrabdhe pratisaṃrabdhe pratisaṃrabdhāḥ
Accusativepratisaṃrabdhām pratisaṃrabdhe pratisaṃrabdhāḥ
Instrumentalpratisaṃrabdhayā pratisaṃrabdhābhyām pratisaṃrabdhābhiḥ
Dativepratisaṃrabdhāyai pratisaṃrabdhābhyām pratisaṃrabdhābhyaḥ
Ablativepratisaṃrabdhāyāḥ pratisaṃrabdhābhyām pratisaṃrabdhābhyaḥ
Genitivepratisaṃrabdhāyāḥ pratisaṃrabdhayoḥ pratisaṃrabdhānām
Locativepratisaṃrabdhāyām pratisaṃrabdhayoḥ pratisaṃrabdhāsu

Adverb -pratisaṃrabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria