Declension table of ?pratisaṃrabdha

Deva

NeuterSingularDualPlural
Nominativepratisaṃrabdham pratisaṃrabdhe pratisaṃrabdhāni
Vocativepratisaṃrabdha pratisaṃrabdhe pratisaṃrabdhāni
Accusativepratisaṃrabdham pratisaṃrabdhe pratisaṃrabdhāni
Instrumentalpratisaṃrabdhena pratisaṃrabdhābhyām pratisaṃrabdhaiḥ
Dativepratisaṃrabdhāya pratisaṃrabdhābhyām pratisaṃrabdhebhyaḥ
Ablativepratisaṃrabdhāt pratisaṃrabdhābhyām pratisaṃrabdhebhyaḥ
Genitivepratisaṃrabdhasya pratisaṃrabdhayoḥ pratisaṃrabdhānām
Locativepratisaṃrabdhe pratisaṃrabdhayoḥ pratisaṃrabdheṣu

Compound pratisaṃrabdha -

Adverb -pratisaṃrabdham -pratisaṃrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria