Declension table of ?pratisaṃlīna

Deva

MasculineSingularDualPlural
Nominativepratisaṃlīnaḥ pratisaṃlīnau pratisaṃlīnāḥ
Vocativepratisaṃlīna pratisaṃlīnau pratisaṃlīnāḥ
Accusativepratisaṃlīnam pratisaṃlīnau pratisaṃlīnān
Instrumentalpratisaṃlīnena pratisaṃlīnābhyām pratisaṃlīnaiḥ pratisaṃlīnebhiḥ
Dativepratisaṃlīnāya pratisaṃlīnābhyām pratisaṃlīnebhyaḥ
Ablativepratisaṃlīnāt pratisaṃlīnābhyām pratisaṃlīnebhyaḥ
Genitivepratisaṃlīnasya pratisaṃlīnayoḥ pratisaṃlīnānām
Locativepratisaṃlīne pratisaṃlīnayoḥ pratisaṃlīneṣu

Compound pratisaṃlīna -

Adverb -pratisaṃlīnam -pratisaṃlīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria