Declension table of ?pratisaṅkucitā

Deva

FeminineSingularDualPlural
Nominativepratisaṅkucitā pratisaṅkucite pratisaṅkucitāḥ
Vocativepratisaṅkucite pratisaṅkucite pratisaṅkucitāḥ
Accusativepratisaṅkucitām pratisaṅkucite pratisaṅkucitāḥ
Instrumentalpratisaṅkucitayā pratisaṅkucitābhyām pratisaṅkucitābhiḥ
Dativepratisaṅkucitāyai pratisaṅkucitābhyām pratisaṅkucitābhyaḥ
Ablativepratisaṅkucitāyāḥ pratisaṅkucitābhyām pratisaṅkucitābhyaḥ
Genitivepratisaṅkucitāyāḥ pratisaṅkucitayoḥ pratisaṅkucitānām
Locativepratisaṅkucitāyām pratisaṅkucitayoḥ pratisaṅkucitāsu

Adverb -pratisaṅkucitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria