Declension table of ?pratisaṅkucita

Deva

MasculineSingularDualPlural
Nominativepratisaṅkucitaḥ pratisaṅkucitau pratisaṅkucitāḥ
Vocativepratisaṅkucita pratisaṅkucitau pratisaṅkucitāḥ
Accusativepratisaṅkucitam pratisaṅkucitau pratisaṅkucitān
Instrumentalpratisaṅkucitena pratisaṅkucitābhyām pratisaṅkucitaiḥ pratisaṅkucitebhiḥ
Dativepratisaṅkucitāya pratisaṅkucitābhyām pratisaṅkucitebhyaḥ
Ablativepratisaṅkucitāt pratisaṅkucitābhyām pratisaṅkucitebhyaḥ
Genitivepratisaṅkucitasya pratisaṅkucitayoḥ pratisaṅkucitānām
Locativepratisaṅkucite pratisaṅkucitayoḥ pratisaṅkuciteṣu

Compound pratisaṅkucita -

Adverb -pratisaṅkucitam -pratisaṅkucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria