Declension table of pratisaṅkhyānirodhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisaṅkhyānirodhaḥ | pratisaṅkhyānirodhau | pratisaṅkhyānirodhāḥ |
Vocative | pratisaṅkhyānirodha | pratisaṅkhyānirodhau | pratisaṅkhyānirodhāḥ |
Accusative | pratisaṅkhyānirodham | pratisaṅkhyānirodhau | pratisaṅkhyānirodhān |
Instrumental | pratisaṅkhyānirodhena | pratisaṅkhyānirodhābhyām | pratisaṅkhyānirodhaiḥ |
Dative | pratisaṅkhyānirodhāya | pratisaṅkhyānirodhābhyām | pratisaṅkhyānirodhebhyaḥ |
Ablative | pratisaṅkhyānirodhāt | pratisaṅkhyānirodhābhyām | pratisaṅkhyānirodhebhyaḥ |
Genitive | pratisaṅkhyānirodhasya | pratisaṅkhyānirodhayoḥ | pratisaṅkhyānirodhānām |
Locative | pratisaṅkhyānirodhe | pratisaṅkhyānirodhayoḥ | pratisaṅkhyānirodheṣu |