Declension table of pratisaṅkāśa

Deva

MasculineSingularDualPlural
Nominativepratisaṅkāśaḥ pratisaṅkāśau pratisaṅkāśāḥ
Vocativepratisaṅkāśa pratisaṅkāśau pratisaṅkāśāḥ
Accusativepratisaṅkāśam pratisaṅkāśau pratisaṅkāśān
Instrumentalpratisaṅkāśena pratisaṅkāśābhyām pratisaṅkāśaiḥ
Dativepratisaṅkāśāya pratisaṅkāśābhyām pratisaṅkāśebhyaḥ
Ablativepratisaṅkāśāt pratisaṅkāśābhyām pratisaṅkāśebhyaḥ
Genitivepratisaṅkāśasya pratisaṅkāśayoḥ pratisaṅkāśānām
Locativepratisaṅkāśe pratisaṅkāśayoḥ pratisaṅkāśeṣu

Compound pratisaṅkāśa -

Adverb -pratisaṅkāśam -pratisaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria