Declension table of pratisañjāta

Deva

MasculineSingularDualPlural
Nominativepratisañjātaḥ pratisañjātau pratisañjātāḥ
Vocativepratisañjāta pratisañjātau pratisañjātāḥ
Accusativepratisañjātam pratisañjātau pratisañjātān
Instrumentalpratisañjātena pratisañjātābhyām pratisañjātaiḥ
Dativepratisañjātāya pratisañjātābhyām pratisañjātebhyaḥ
Ablativepratisañjātāt pratisañjātābhyām pratisañjātebhyaḥ
Genitivepratisañjātasya pratisañjātayoḥ pratisañjātānām
Locativepratisañjāte pratisañjātayoḥ pratisañjāteṣu

Compound pratisañjāta -

Adverb -pratisañjātam -pratisañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria