Declension table of ?pratisaṃhṛtā

Deva

FeminineSingularDualPlural
Nominativepratisaṃhṛtā pratisaṃhṛte pratisaṃhṛtāḥ
Vocativepratisaṃhṛte pratisaṃhṛte pratisaṃhṛtāḥ
Accusativepratisaṃhṛtām pratisaṃhṛte pratisaṃhṛtāḥ
Instrumentalpratisaṃhṛtayā pratisaṃhṛtābhyām pratisaṃhṛtābhiḥ
Dativepratisaṃhṛtāyai pratisaṃhṛtābhyām pratisaṃhṛtābhyaḥ
Ablativepratisaṃhṛtāyāḥ pratisaṃhṛtābhyām pratisaṃhṛtābhyaḥ
Genitivepratisaṃhṛtāyāḥ pratisaṃhṛtayoḥ pratisaṃhṛtānām
Locativepratisaṃhṛtāyām pratisaṃhṛtayoḥ pratisaṃhṛtāsu

Adverb -pratisaṃhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria