Declension table of ?pratisaṃhṛta

Deva

MasculineSingularDualPlural
Nominativepratisaṃhṛtaḥ pratisaṃhṛtau pratisaṃhṛtāḥ
Vocativepratisaṃhṛta pratisaṃhṛtau pratisaṃhṛtāḥ
Accusativepratisaṃhṛtam pratisaṃhṛtau pratisaṃhṛtān
Instrumentalpratisaṃhṛtena pratisaṃhṛtābhyām pratisaṃhṛtaiḥ pratisaṃhṛtebhiḥ
Dativepratisaṃhṛtāya pratisaṃhṛtābhyām pratisaṃhṛtebhyaḥ
Ablativepratisaṃhṛtāt pratisaṃhṛtābhyām pratisaṃhṛtebhyaḥ
Genitivepratisaṃhṛtasya pratisaṃhṛtayoḥ pratisaṃhṛtānām
Locativepratisaṃhṛte pratisaṃhṛtayoḥ pratisaṃhṛteṣu

Compound pratisaṃhṛta -

Adverb -pratisaṃhṛtam -pratisaṃhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria