Declension table of ?pratisaṃhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativepratisaṃhṛṣṭā pratisaṃhṛṣṭe pratisaṃhṛṣṭāḥ
Vocativepratisaṃhṛṣṭe pratisaṃhṛṣṭe pratisaṃhṛṣṭāḥ
Accusativepratisaṃhṛṣṭām pratisaṃhṛṣṭe pratisaṃhṛṣṭāḥ
Instrumentalpratisaṃhṛṣṭayā pratisaṃhṛṣṭābhyām pratisaṃhṛṣṭābhiḥ
Dativepratisaṃhṛṣṭāyai pratisaṃhṛṣṭābhyām pratisaṃhṛṣṭābhyaḥ
Ablativepratisaṃhṛṣṭāyāḥ pratisaṃhṛṣṭābhyām pratisaṃhṛṣṭābhyaḥ
Genitivepratisaṃhṛṣṭāyāḥ pratisaṃhṛṣṭayoḥ pratisaṃhṛṣṭānām
Locativepratisaṃhṛṣṭāyām pratisaṃhṛṣṭayoḥ pratisaṃhṛṣṭāsu

Adverb -pratisaṃhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria