Declension table of ?pratisaṃhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepratisaṃhṛṣṭam pratisaṃhṛṣṭe pratisaṃhṛṣṭāni
Vocativepratisaṃhṛṣṭa pratisaṃhṛṣṭe pratisaṃhṛṣṭāni
Accusativepratisaṃhṛṣṭam pratisaṃhṛṣṭe pratisaṃhṛṣṭāni
Instrumentalpratisaṃhṛṣṭena pratisaṃhṛṣṭābhyām pratisaṃhṛṣṭaiḥ
Dativepratisaṃhṛṣṭāya pratisaṃhṛṣṭābhyām pratisaṃhṛṣṭebhyaḥ
Ablativepratisaṃhṛṣṭāt pratisaṃhṛṣṭābhyām pratisaṃhṛṣṭebhyaḥ
Genitivepratisaṃhṛṣṭasya pratisaṃhṛṣṭayoḥ pratisaṃhṛṣṭānām
Locativepratisaṃhṛṣṭe pratisaṃhṛṣṭayoḥ pratisaṃhṛṣṭeṣu

Compound pratisaṃhṛṣṭa -

Adverb -pratisaṃhṛṣṭam -pratisaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria