Declension table of ?pratisaṃhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativepratisaṃhṛṣṭaḥ pratisaṃhṛṣṭau pratisaṃhṛṣṭāḥ
Vocativepratisaṃhṛṣṭa pratisaṃhṛṣṭau pratisaṃhṛṣṭāḥ
Accusativepratisaṃhṛṣṭam pratisaṃhṛṣṭau pratisaṃhṛṣṭān
Instrumentalpratisaṃhṛṣṭena pratisaṃhṛṣṭābhyām pratisaṃhṛṣṭaiḥ pratisaṃhṛṣṭebhiḥ
Dativepratisaṃhṛṣṭāya pratisaṃhṛṣṭābhyām pratisaṃhṛṣṭebhyaḥ
Ablativepratisaṃhṛṣṭāt pratisaṃhṛṣṭābhyām pratisaṃhṛṣṭebhyaḥ
Genitivepratisaṃhṛṣṭasya pratisaṃhṛṣṭayoḥ pratisaṃhṛṣṭānām
Locativepratisaṃhṛṣṭe pratisaṃhṛṣṭayoḥ pratisaṃhṛṣṭeṣu

Compound pratisaṃhṛṣṭa -

Adverb -pratisaṃhṛṣṭam -pratisaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria