Declension table of pratisandhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisandhitā | pratisandhite | pratisandhitāḥ |
Vocative | pratisandhite | pratisandhite | pratisandhitāḥ |
Accusative | pratisandhitām | pratisandhite | pratisandhitāḥ |
Instrumental | pratisandhitayā | pratisandhitābhyām | pratisandhitābhiḥ |
Dative | pratisandhitāyai | pratisandhitābhyām | pratisandhitābhyaḥ |
Ablative | pratisandhitāyāḥ | pratisandhitābhyām | pratisandhitābhyaḥ |
Genitive | pratisandhitāyāḥ | pratisandhitayoḥ | pratisandhitānām |
Locative | pratisandhitāyām | pratisandhitayoḥ | pratisandhitāsu |