Declension table of ?pratisandhitā

Deva

FeminineSingularDualPlural
Nominativepratisandhitā pratisandhite pratisandhitāḥ
Vocativepratisandhite pratisandhite pratisandhitāḥ
Accusativepratisandhitām pratisandhite pratisandhitāḥ
Instrumentalpratisandhitayā pratisandhitābhyām pratisandhitābhiḥ
Dativepratisandhitāyai pratisandhitābhyām pratisandhitābhyaḥ
Ablativepratisandhitāyāḥ pratisandhitābhyām pratisandhitābhyaḥ
Genitivepratisandhitāyāḥ pratisandhitayoḥ pratisandhitānām
Locativepratisandhitāyām pratisandhitayoḥ pratisandhitāsu

Adverb -pratisandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria