Declension table of ?pratisandhijñāna

Deva

NeuterSingularDualPlural
Nominativepratisandhijñānam pratisandhijñāne pratisandhijñānāni
Vocativepratisandhijñāna pratisandhijñāne pratisandhijñānāni
Accusativepratisandhijñānam pratisandhijñāne pratisandhijñānāni
Instrumentalpratisandhijñānena pratisandhijñānābhyām pratisandhijñānaiḥ
Dativepratisandhijñānāya pratisandhijñānābhyām pratisandhijñānebhyaḥ
Ablativepratisandhijñānāt pratisandhijñānābhyām pratisandhijñānebhyaḥ
Genitivepratisandhijñānasya pratisandhijñānayoḥ pratisandhijñānānām
Locativepratisandhijñāne pratisandhijñānayoḥ pratisandhijñāneṣu

Compound pratisandhijñāna -

Adverb -pratisandhijñānam -pratisandhijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria