Declension table of pratisandheyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisandheyam | pratisandheye | pratisandheyāni |
Vocative | pratisandheya | pratisandheye | pratisandheyāni |
Accusative | pratisandheyam | pratisandheye | pratisandheyāni |
Instrumental | pratisandheyena | pratisandheyābhyām | pratisandheyaiḥ |
Dative | pratisandheyāya | pratisandheyābhyām | pratisandheyebhyaḥ |
Ablative | pratisandheyāt | pratisandheyābhyām | pratisandheyebhyaḥ |
Genitive | pratisandheyasya | pratisandheyayoḥ | pratisandheyānām |
Locative | pratisandheye | pratisandheyayoḥ | pratisandheyeṣu |