Declension table of ?pratisandheya

Deva

NeuterSingularDualPlural
Nominativepratisandheyam pratisandheye pratisandheyāni
Vocativepratisandheya pratisandheye pratisandheyāni
Accusativepratisandheyam pratisandheye pratisandheyāni
Instrumentalpratisandheyena pratisandheyābhyām pratisandheyaiḥ
Dativepratisandheyāya pratisandheyābhyām pratisandheyebhyaḥ
Ablativepratisandheyāt pratisandheyābhyām pratisandheyebhyaḥ
Genitivepratisandheyasya pratisandheyayoḥ pratisandheyānām
Locativepratisandheye pratisandheyayoḥ pratisandheyeṣu

Compound pratisandheya -

Adverb -pratisandheyam -pratisandheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria