Declension table of ?pratisandeṣṭavyā

Deva

FeminineSingularDualPlural
Nominativepratisandeṣṭavyā pratisandeṣṭavye pratisandeṣṭavyāḥ
Vocativepratisandeṣṭavye pratisandeṣṭavye pratisandeṣṭavyāḥ
Accusativepratisandeṣṭavyām pratisandeṣṭavye pratisandeṣṭavyāḥ
Instrumentalpratisandeṣṭavyayā pratisandeṣṭavyābhyām pratisandeṣṭavyābhiḥ
Dativepratisandeṣṭavyāyai pratisandeṣṭavyābhyām pratisandeṣṭavyābhyaḥ
Ablativepratisandeṣṭavyāyāḥ pratisandeṣṭavyābhyām pratisandeṣṭavyābhyaḥ
Genitivepratisandeṣṭavyāyāḥ pratisandeṣṭavyayoḥ pratisandeṣṭavyānām
Locativepratisandeṣṭavyāyām pratisandeṣṭavyayoḥ pratisandeṣṭavyāsu

Adverb -pratisandeṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria