Declension table of pratisṛta

Deva

MasculineSingularDualPlural
Nominativepratisṛtaḥ pratisṛtau pratisṛtāḥ
Vocativepratisṛta pratisṛtau pratisṛtāḥ
Accusativepratisṛtam pratisṛtau pratisṛtān
Instrumentalpratisṛtena pratisṛtābhyām pratisṛtaiḥ
Dativepratisṛtāya pratisṛtābhyām pratisṛtebhyaḥ
Ablativepratisṛtāt pratisṛtābhyām pratisṛtebhyaḥ
Genitivepratisṛtasya pratisṛtayoḥ pratisṛtānām
Locativepratisṛte pratisṛtayoḥ pratisṛteṣu

Compound pratisṛta -

Adverb -pratisṛtam -pratisṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria