Declension table of pratisṛṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisṛṣṭā | pratisṛṣṭe | pratisṛṣṭāḥ |
Vocative | pratisṛṣṭe | pratisṛṣṭe | pratisṛṣṭāḥ |
Accusative | pratisṛṣṭām | pratisṛṣṭe | pratisṛṣṭāḥ |
Instrumental | pratisṛṣṭayā | pratisṛṣṭābhyām | pratisṛṣṭābhiḥ |
Dative | pratisṛṣṭāyai | pratisṛṣṭābhyām | pratisṛṣṭābhyaḥ |
Ablative | pratisṛṣṭāyāḥ | pratisṛṣṭābhyām | pratisṛṣṭābhyaḥ |
Genitive | pratisṛṣṭāyāḥ | pratisṛṣṭayoḥ | pratisṛṣṭānām |
Locative | pratisṛṣṭāyām | pratisṛṣṭayoḥ | pratisṛṣṭāsu |