Declension table of ?pratisṛṣṭā

Deva

FeminineSingularDualPlural
Nominativepratisṛṣṭā pratisṛṣṭe pratisṛṣṭāḥ
Vocativepratisṛṣṭe pratisṛṣṭe pratisṛṣṭāḥ
Accusativepratisṛṣṭām pratisṛṣṭe pratisṛṣṭāḥ
Instrumentalpratisṛṣṭayā pratisṛṣṭābhyām pratisṛṣṭābhiḥ
Dativepratisṛṣṭāyai pratisṛṣṭābhyām pratisṛṣṭābhyaḥ
Ablativepratisṛṣṭāyāḥ pratisṛṣṭābhyām pratisṛṣṭābhyaḥ
Genitivepratisṛṣṭāyāḥ pratisṛṣṭayoḥ pratisṛṣṭānām
Locativepratisṛṣṭāyām pratisṛṣṭayoḥ pratisṛṣṭāsu

Adverb -pratisṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria