Declension table of pratisṛṣṭa

Deva

MasculineSingularDualPlural
Nominativepratisṛṣṭaḥ pratisṛṣṭau pratisṛṣṭāḥ
Vocativepratisṛṣṭa pratisṛṣṭau pratisṛṣṭāḥ
Accusativepratisṛṣṭam pratisṛṣṭau pratisṛṣṭān
Instrumentalpratisṛṣṭena pratisṛṣṭābhyām pratisṛṣṭaiḥ
Dativepratisṛṣṭāya pratisṛṣṭābhyām pratisṛṣṭebhyaḥ
Ablativepratisṛṣṭāt pratisṛṣṭābhyām pratisṛṣṭebhyaḥ
Genitivepratisṛṣṭasya pratisṛṣṭayoḥ pratisṛṣṭānām
Locativepratisṛṣṭe pratisṛṣṭayoḥ pratisṛṣṭeṣu

Compound pratisṛṣṭa -

Adverb -pratisṛṣṭam -pratisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria