Declension table of pratisṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisṛṣṭaḥ | pratisṛṣṭau | pratisṛṣṭāḥ |
Vocative | pratisṛṣṭa | pratisṛṣṭau | pratisṛṣṭāḥ |
Accusative | pratisṛṣṭam | pratisṛṣṭau | pratisṛṣṭān |
Instrumental | pratisṛṣṭena | pratisṛṣṭābhyām | pratisṛṣṭaiḥ |
Dative | pratisṛṣṭāya | pratisṛṣṭābhyām | pratisṛṣṭebhyaḥ |
Ablative | pratisṛṣṭāt | pratisṛṣṭābhyām | pratisṛṣṭebhyaḥ |
Genitive | pratisṛṣṭasya | pratisṛṣṭayoḥ | pratisṛṣṭānām |
Locative | pratisṛṣṭe | pratisṛṣṭayoḥ | pratisṛṣṭeṣu |