Declension table of ?pratirūpatā

Deva

FeminineSingularDualPlural
Nominativepratirūpatā pratirūpate pratirūpatāḥ
Vocativepratirūpate pratirūpate pratirūpatāḥ
Accusativepratirūpatām pratirūpate pratirūpatāḥ
Instrumentalpratirūpatayā pratirūpatābhyām pratirūpatābhiḥ
Dativepratirūpatāyai pratirūpatābhyām pratirūpatābhyaḥ
Ablativepratirūpatāyāḥ pratirūpatābhyām pratirūpatābhyaḥ
Genitivepratirūpatāyāḥ pratirūpatayoḥ pratirūpatānām
Locativepratirūpatāyām pratirūpatayoḥ pratirūpatāsu

Adverb -pratirūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria