Declension table of ?pratirūpaka

Deva

MasculineSingularDualPlural
Nominativepratirūpakaḥ pratirūpakau pratirūpakāḥ
Vocativepratirūpaka pratirūpakau pratirūpakāḥ
Accusativepratirūpakam pratirūpakau pratirūpakān
Instrumentalpratirūpakeṇa pratirūpakābhyām pratirūpakaiḥ pratirūpakebhiḥ
Dativepratirūpakāya pratirūpakābhyām pratirūpakebhyaḥ
Ablativepratirūpakāt pratirūpakābhyām pratirūpakebhyaḥ
Genitivepratirūpakasya pratirūpakayoḥ pratirūpakāṇām
Locativepratirūpake pratirūpakayoḥ pratirūpakeṣu

Compound pratirūpaka -

Adverb -pratirūpakam -pratirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria