Declension table of ?pratirūpacarya

Deva

MasculineSingularDualPlural
Nominativepratirūpacaryaḥ pratirūpacaryau pratirūpacaryāḥ
Vocativepratirūpacarya pratirūpacaryau pratirūpacaryāḥ
Accusativepratirūpacaryam pratirūpacaryau pratirūpacaryān
Instrumentalpratirūpacaryeṇa pratirūpacaryābhyām pratirūpacaryaiḥ pratirūpacaryebhiḥ
Dativepratirūpacaryāya pratirūpacaryābhyām pratirūpacaryebhyaḥ
Ablativepratirūpacaryāt pratirūpacaryābhyām pratirūpacaryebhyaḥ
Genitivepratirūpacaryasya pratirūpacaryayoḥ pratirūpacaryāṇām
Locativepratirūpacarye pratirūpacaryayoḥ pratirūpacaryeṣu

Compound pratirūpacarya -

Adverb -pratirūpacaryam -pratirūpacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria