Declension table of pratirūpa

Deva

NeuterSingularDualPlural
Nominativepratirūpam pratirūpe pratirūpāṇi
Vocativepratirūpa pratirūpe pratirūpāṇi
Accusativepratirūpam pratirūpe pratirūpāṇi
Instrumentalpratirūpeṇa pratirūpābhyām pratirūpaiḥ
Dativepratirūpāya pratirūpābhyām pratirūpebhyaḥ
Ablativepratirūpāt pratirūpābhyām pratirūpebhyaḥ
Genitivepratirūpasya pratirūpayoḥ pratirūpāṇām
Locativepratirūpe pratirūpayoḥ pratirūpeṣu

Compound pratirūpa -

Adverb -pratirūpam -pratirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria