Declension table of ?pratirūḍha

Deva

NeuterSingularDualPlural
Nominativepratirūḍham pratirūḍhe pratirūḍhāni
Vocativepratirūḍha pratirūḍhe pratirūḍhāni
Accusativepratirūḍham pratirūḍhe pratirūḍhāni
Instrumentalpratirūḍhena pratirūḍhābhyām pratirūḍhaiḥ
Dativepratirūḍhāya pratirūḍhābhyām pratirūḍhebhyaḥ
Ablativepratirūḍhāt pratirūḍhābhyām pratirūḍhebhyaḥ
Genitivepratirūḍhasya pratirūḍhayoḥ pratirūḍhānām
Locativepratirūḍhe pratirūḍhayoḥ pratirūḍheṣu

Compound pratirūḍha -

Adverb -pratirūḍham -pratirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria