Declension table of ?pratirūḍha

Deva

MasculineSingularDualPlural
Nominativepratirūḍhaḥ pratirūḍhau pratirūḍhāḥ
Vocativepratirūḍha pratirūḍhau pratirūḍhāḥ
Accusativepratirūḍham pratirūḍhau pratirūḍhān
Instrumentalpratirūḍhena pratirūḍhābhyām pratirūḍhaiḥ pratirūḍhebhiḥ
Dativepratirūḍhāya pratirūḍhābhyām pratirūḍhebhyaḥ
Ablativepratirūḍhāt pratirūḍhābhyām pratirūḍhebhyaḥ
Genitivepratirūḍhasya pratirūḍhayoḥ pratirūḍhānām
Locativepratirūḍhe pratirūḍhayoḥ pratirūḍheṣu

Compound pratirūḍha -

Adverb -pratirūḍham -pratirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria