Declension table of ?pratiruta

Deva

NeuterSingularDualPlural
Nominativepratirutam pratirute pratirutāni
Vocativepratiruta pratirute pratirutāni
Accusativepratirutam pratirute pratirutāni
Instrumentalpratirutena pratirutābhyām pratirutaiḥ
Dativepratirutāya pratirutābhyām pratirutebhyaḥ
Ablativepratirutāt pratirutābhyām pratirutebhyaḥ
Genitivepratirutasya pratirutayoḥ pratirutānām
Locativepratirute pratirutayoḥ pratiruteṣu

Compound pratiruta -

Adverb -pratirutam -pratirutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria