Declension table of ?pratirurūṣu

Deva

NeuterSingularDualPlural
Nominativepratirurūṣu pratirurūṣuṇī pratirurūṣūṇi
Vocativepratirurūṣu pratirurūṣuṇī pratirurūṣūṇi
Accusativepratirurūṣu pratirurūṣuṇī pratirurūṣūṇi
Instrumentalpratirurūṣuṇā pratirurūṣubhyām pratirurūṣubhiḥ
Dativepratirurūṣuṇe pratirurūṣubhyām pratirurūṣubhyaḥ
Ablativepratirurūṣuṇaḥ pratirurūṣubhyām pratirurūṣubhyaḥ
Genitivepratirurūṣuṇaḥ pratirurūṣuṇoḥ pratirurūṣūṇām
Locativepratirurūṣuṇi pratirurūṣuṇoḥ pratirurūṣuṣu

Compound pratirurūṣu -

Adverb -pratirurūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria