Declension table of ?pratiruṃṣitā

Deva

FeminineSingularDualPlural
Nominativepratiruṃṣitā pratiruṃṣite pratiruṃṣitāḥ
Vocativepratiruṃṣite pratiruṃṣite pratiruṃṣitāḥ
Accusativepratiruṃṣitām pratiruṃṣite pratiruṃṣitāḥ
Instrumentalpratiruṃṣitayā pratiruṃṣitābhyām pratiruṃṣitābhiḥ
Dativepratiruṃṣitāyai pratiruṃṣitābhyām pratiruṃṣitābhyaḥ
Ablativepratiruṃṣitāyāḥ pratiruṃṣitābhyām pratiruṃṣitābhyaḥ
Genitivepratiruṃṣitāyāḥ pratiruṃṣitayoḥ pratiruṃṣitānām
Locativepratiruṃṣitāyām pratiruṃṣitayoḥ pratiruṃṣitāsu

Adverb -pratiruṃṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria