Declension table of ?pratiruṃṣita

Deva

MasculineSingularDualPlural
Nominativepratiruṃṣitaḥ pratiruṃṣitau pratiruṃṣitāḥ
Vocativepratiruṃṣita pratiruṃṣitau pratiruṃṣitāḥ
Accusativepratiruṃṣitam pratiruṃṣitau pratiruṃṣitān
Instrumentalpratiruṃṣitena pratiruṃṣitābhyām pratiruṃṣitaiḥ pratiruṃṣitebhiḥ
Dativepratiruṃṣitāya pratiruṃṣitābhyām pratiruṃṣitebhyaḥ
Ablativepratiruṃṣitāt pratiruṃṣitābhyām pratiruṃṣitebhyaḥ
Genitivepratiruṃṣitasya pratiruṃṣitayoḥ pratiruṃṣitānām
Locativepratiruṃṣite pratiruṃṣitayoḥ pratiruṃṣiteṣu

Compound pratiruṃṣita -

Adverb -pratiruṃṣitam -pratiruṃṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria