Declension table of ?pratiropita

Deva

NeuterSingularDualPlural
Nominativepratiropitam pratiropite pratiropitāni
Vocativepratiropita pratiropite pratiropitāni
Accusativepratiropitam pratiropite pratiropitāni
Instrumentalpratiropitena pratiropitābhyām pratiropitaiḥ
Dativepratiropitāya pratiropitābhyām pratiropitebhyaḥ
Ablativepratiropitāt pratiropitābhyām pratiropitebhyaḥ
Genitivepratiropitasya pratiropitayoḥ pratiropitānām
Locativepratiropite pratiropitayoḥ pratiropiteṣu

Compound pratiropita -

Adverb -pratiropitam -pratiropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria