Declension table of ?pratiropita

Deva

MasculineSingularDualPlural
Nominativepratiropitaḥ pratiropitau pratiropitāḥ
Vocativepratiropita pratiropitau pratiropitāḥ
Accusativepratiropitam pratiropitau pratiropitān
Instrumentalpratiropitena pratiropitābhyām pratiropitaiḥ pratiropitebhiḥ
Dativepratiropitāya pratiropitābhyām pratiropitebhyaḥ
Ablativepratiropitāt pratiropitābhyām pratiropitebhyaḥ
Genitivepratiropitasya pratiropitayoḥ pratiropitānām
Locativepratiropite pratiropitayoḥ pratiropiteṣu

Compound pratiropita -

Adverb -pratiropitam -pratiropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria