Declension table of ?pratirodhin

Deva

MasculineSingularDualPlural
Nominativepratirodhī pratirodhinau pratirodhinaḥ
Vocativepratirodhin pratirodhinau pratirodhinaḥ
Accusativepratirodhinam pratirodhinau pratirodhinaḥ
Instrumentalpratirodhinā pratirodhibhyām pratirodhibhiḥ
Dativepratirodhine pratirodhibhyām pratirodhibhyaḥ
Ablativepratirodhinaḥ pratirodhibhyām pratirodhibhyaḥ
Genitivepratirodhinaḥ pratirodhinoḥ pratirodhinām
Locativepratirodhini pratirodhinoḥ pratirodhiṣu

Compound pratirodhi -

Adverb -pratirodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria