Declension table of ?pratirodhana

Deva

NeuterSingularDualPlural
Nominativepratirodhanam pratirodhane pratirodhanāni
Vocativepratirodhana pratirodhane pratirodhanāni
Accusativepratirodhanam pratirodhane pratirodhanāni
Instrumentalpratirodhanena pratirodhanābhyām pratirodhanaiḥ
Dativepratirodhanāya pratirodhanābhyām pratirodhanebhyaḥ
Ablativepratirodhanāt pratirodhanābhyām pratirodhanebhyaḥ
Genitivepratirodhanasya pratirodhanayoḥ pratirodhanānām
Locativepratirodhane pratirodhanayoḥ pratirodhaneṣu

Compound pratirodhana -

Adverb -pratirodhanam -pratirodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria