Declension table of ?pratirañjitā

Deva

FeminineSingularDualPlural
Nominativepratirañjitā pratirañjite pratirañjitāḥ
Vocativepratirañjite pratirañjite pratirañjitāḥ
Accusativepratirañjitām pratirañjite pratirañjitāḥ
Instrumentalpratirañjitayā pratirañjitābhyām pratirañjitābhiḥ
Dativepratirañjitāyai pratirañjitābhyām pratirañjitābhyaḥ
Ablativepratirañjitāyāḥ pratirañjitābhyām pratirañjitābhyaḥ
Genitivepratirañjitāyāḥ pratirañjitayoḥ pratirañjitānām
Locativepratirañjitāyām pratirañjitayoḥ pratirañjitāsu

Adverb -pratirañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria