Declension table of ?pratirakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratirakṣaṇam pratirakṣaṇe pratirakṣaṇāni
Vocativepratirakṣaṇa pratirakṣaṇe pratirakṣaṇāni
Accusativepratirakṣaṇam pratirakṣaṇe pratirakṣaṇāni
Instrumentalpratirakṣaṇena pratirakṣaṇābhyām pratirakṣaṇaiḥ
Dativepratirakṣaṇāya pratirakṣaṇābhyām pratirakṣaṇebhyaḥ
Ablativepratirakṣaṇāt pratirakṣaṇābhyām pratirakṣaṇebhyaḥ
Genitivepratirakṣaṇasya pratirakṣaṇayoḥ pratirakṣaṇānām
Locativepratirakṣaṇe pratirakṣaṇayoḥ pratirakṣaṇeṣu

Compound pratirakṣaṇa -

Adverb -pratirakṣaṇam -pratirakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria