Declension table of ?pratirādha

Deva

MasculineSingularDualPlural
Nominativepratirādhaḥ pratirādhau pratirādhāḥ
Vocativepratirādha pratirādhau pratirādhāḥ
Accusativepratirādham pratirādhau pratirādhān
Instrumentalpratirādhena pratirādhābhyām pratirādhaiḥ pratirādhebhiḥ
Dativepratirādhāya pratirādhābhyām pratirādhebhyaḥ
Ablativepratirādhāt pratirādhābhyām pratirādhebhyaḥ
Genitivepratirādhasya pratirādhayoḥ pratirādhānām
Locativepratirādhe pratirādhayoḥ pratirādheṣu

Compound pratirādha -

Adverb -pratirādham -pratirādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria