Declension table of ?pratirāddhā

Deva

FeminineSingularDualPlural
Nominativepratirāddhā pratirāddhe pratirāddhāḥ
Vocativepratirāddhe pratirāddhe pratirāddhāḥ
Accusativepratirāddhām pratirāddhe pratirāddhāḥ
Instrumentalpratirāddhayā pratirāddhābhyām pratirāddhābhiḥ
Dativepratirāddhāyai pratirāddhābhyām pratirāddhābhyaḥ
Ablativepratirāddhāyāḥ pratirāddhābhyām pratirāddhābhyaḥ
Genitivepratirāddhāyāḥ pratirāddhayoḥ pratirāddhānām
Locativepratirāddhāyām pratirāddhayoḥ pratirāddhāsu

Adverb -pratirāddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria