Declension table of ?pratirāddha

Deva

MasculineSingularDualPlural
Nominativepratirāddhaḥ pratirāddhau pratirāddhāḥ
Vocativepratirāddha pratirāddhau pratirāddhāḥ
Accusativepratirāddham pratirāddhau pratirāddhān
Instrumentalpratirāddhena pratirāddhābhyām pratirāddhaiḥ pratirāddhebhiḥ
Dativepratirāddhāya pratirāddhābhyām pratirāddhebhyaḥ
Ablativepratirāddhāt pratirāddhābhyām pratirāddhebhyaḥ
Genitivepratirāddhasya pratirāddhayoḥ pratirāddhānām
Locativepratirāddhe pratirāddhayoḥ pratirāddheṣu

Compound pratirāddha -

Adverb -pratirāddham -pratirāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria